यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्यम्, क्ली, (समर्थस्य भावः । समर्थ + व्यञ् ।) योग्यता । (यथा, रामायणे । २ । ४३ । २० । “न हि मे जीविते किञ्चित् सामर्थ्यमिह कल्पते अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणञ्च महाबलम् ॥”) शक्तिः । इति मेदिनी ॥ (यथा, गीतायाम् । २ । ३६ । “अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य¦ न॰ समर्थस्य भावः ष्यञ्।

१ देहजे बले

२ शक्तौ

३ योग्यतायां मेदि॰।

४ सङ्गतार्थतायाञ्च। समासशब्दे

५२

३२ पृ॰ दृश्यम्। योग्यता च कार्य्यजनयोग्थत्वं यथा परामर्श-स्यानुमितियोग्यत्वम्।

५ आकाङ्क्षायोग्यत्वादिमत्त्वे गौ॰[Page5282-b+ 38] वृ॰ यथा आप्तोक्तस्य वचनस्य। सङ्गतार्थतारूपं च सामर्थ्यंद्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति” वैयाक॰। तत्राद्यं राज्ञः पुरुष इत्यादिवाक्ये ह्युपयुज्यते। द्वितीजंराजपुरुष इत्यादि वृत्तावुपयुज्यते”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य¦ n. (-र्थ्यं)
1. Power, force, ability, fortitude, strength.
2. Fitness, suitableness.
3. Capacity, adequacy.
4. (In grammar,) Mutual relation of words.
5. Sense or force of words.
6. Wealth.
7. Interest, advantage.
8. Sameness of aim or object. E. समर्थ्य able, ष्यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्यम् [sāmarthyam], 1 Power, force, capacity, ability, strength; निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् Bg.2.36.

Sameness of aim or object.

Oneness of meaning or signification.

Adequacy, fitness.

The force or sense of words, the signifying power of a word.

Interest, advantage.

Wealth. (सामर्थ्यात्, सामर्थ्ययोगात् 'by the force of, on the strength of, by dint of, by reason of, as a consequence of'.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य n. (fr. सम्-अर्थ)sameness of aim or object or meaning or signification , belonging or agreeing together (in aim , object etc. ) , adequacy , accordance , fitness , suitableness Pat. Hariv. Sus3r. etc.

सामर्थ्य n. the being entitled to , justification for( loc. or comp. ) MBh. R. etc.

सामर्थ्य n. ability to or capacity for( inf. dat. loc. , or comp. ; acc. with कृ, " to do one's utmost " ; with भज्, " to take pains " , " exert one's self ") ib.

सामर्थ्य n. efficacy , power , strength , force( आत्, or -तस्or -योगात्, " through the force of circumstances " , " by reason of. " , " in consequence of " , " on account of. " " as a matter of course ") ib.

सामर्थ्य n. the force or function or sense of a word Kusum.

"https://sa.wiktionary.org/w/index.php?title=सामर्थ्य&oldid=505532" इत्यस्माद् प्रतिप्राप्तम्