यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूपम्, क्ली, (सु शोभनं रूपमस्य ।) तूलम् । इति राजनिर्घण्टः ॥

सुरूपः, त्रि, (सु सुन्दरं रूपमस्य ।) शोभनरूप- विशिष्टः । यथा, -- “सुन्दरं रुचिरं चारु मनोज्ञं मञ्जु मञ्जुलम् । कान्तं मनोरमं रुच्यं सुषमं साधु शोभनम् ॥ वल्गु हारि सुरूपाभिरूपदिव्यमनोहरम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ५८ । ४० । “शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च ॥” विद्वान् । यथा, -- “विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः व्यक्तो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥ धीमान् शूरिः कृतिः कृष्टिलब्धवर्णो विचक्षणः प्राप्तरूपसुरूपाभिरूपदूरदृशाः समाः ॥” इति जटाधरः ॥ सुरूपा यथा । नकुलः १ पुरूरवाः २ अश्विनी- कुमारौ ३ नलकूवरौ ४ कन्दर्पः ५ शाम्बः ६ । इति कविकल्पलता ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप¦ न॰ सुन्दरं रूपमस्य।

१ तूले राजनि॰।

२ सुन्दररूपयुतेत्रि॰ सुरूपाश्च प्रसिद्धतया कतिचित् कविक॰ उक्ता यथा
“सुरूपाश्चैव विख्याता नकुलश्च पुरूरवाः। कमदेवक्षशाम्बश्च विख्याता वाश्विनी तथा। नलकूवरः सुरूपेषुलोकेषु तु मता इमे”

३ पण्डिते पु॰ जटा॰।

४ शालपर्ण्यां

५ भार्ग्याम् च स्त्री राजनि॰ प्रा॰ स॰।

६ सुन्दरे रूपे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप¦ mfn. (-पः-पा or -पी-पं)
1. Handsome, well-formed.
2. Wise, learned. E. सु excellent, and रुप form.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप/ सु--रूप mf( आ)n. well-formed , handsome , beautiful RV. etc.

सुरूप/ सु--रूप mf( आ)n. wise , learned L.

सुरूप/ सु--रूप m. N. of शिवMBh.

सुरूप/ सु--रूप m. of an असुरHariv.

सुरूप/ सु--रूप m. ( pl. )a class of deities under मनुतामसPur.

सुरूप/ सु--रूप m. of an अप्सरस्Hariv.

सुरूप/ सु--रूप m. of the daughter of a serpent-demon Katha1s.

सुरूप/ सु--रूप m. of a mythical cow MBh.

सुरूप/ सु--रूप n. the mulberry tree L.

सुरूप/ सु--रूप n. N. of two सामन्s A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शुकी and गरुड. Br. III. 7. ४५०.
(II)--an Asura in the सभा of हिरण्यकशिपु. M. १६१. ८०. [page३-665+ २६]
(III)--a son of मणिवर. वा. ६९. १६१.
(IV)--the adopted son of Asamanjasa. वा. ९६. १४१.
(V)--an Andhaka. Vi. ९६. १४१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surūpa : m.: A mythical bird.

One of the six sons of Vainateya (Garuḍa) who extended the kula of the Suparṇas; described as the ‘king of birds’ (pakṣirāja) 5. 99. 3, 2.


_______________________________
*5th word in left half of page p76_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surūpa : m.: A mythical bird.

One of the six sons of Vainateya (Garuḍa) who extended the kula of the Suparṇas; described as the ‘king of birds’ (pakṣirāja) 5. 99. 3, 2.


_______________________________
*5th word in left half of page p76_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप न.
एक साम का नाम, पञ्च.ब्रा. 14.11.1० सा.वे. 1.468 पर। सिन्धु सुरूप 410

"https://sa.wiktionary.org/w/index.php?title=सुरूप&oldid=505704" इत्यस्माद् प्रतिप्राप्तम्