यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपरोध¦ f. (-धा)
1. Obstructed, impeded.
2. Favoured.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपरोध [sōparōdha], a.

Obstructed, impeded.

Favoured. -धम् ind. Obligingly, respectfully.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपरोध/ सो mfn. obstructed , impeded MW.

सोपरोध/ सो mfn. favoured ib.

सोपरोध/ सो mfn. respectful , considerate , obliging(752660 अम्ind. ) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सोपरोध&oldid=247115" इत्यस्माद् प्रतिप्राप्तम्