यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः, स्त्री, (स्तु + क्तिन् ।) स्तवः । इत्यमरः । १ । ६ । ११ ॥ (यथा, नैषधे । ३ । ११६ । “इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥”) दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रियाः संश्रयणाच्च सा । लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति स्त्री।

स्तुतिः

समानार्थक:स्तव,स्तोत्र,स्तुति,नुति,वर्ण,स्तोम

1।6।11।2।6

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति¦ स्त्री स्तु--क्तिन्। स्तवे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति¦ f. (-तिः) Praise, eulogy. E. ष्टु to praise, aff. क्तिन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः [stutiḥ], f. [स्तु-क्तिन्]

Praise, eulogy, commendation, laudation; स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते R.1.3.

A hymn of praise, panegyric; स्तुत्यं स्तुतिभिरर्थ्याभि- रुपतस्थे सरस्वती R.4.6.

Adulation; flattery, empty or false praise; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.1.33.

N. of Durgā. -Comp. -गीतम् a panegyric, hymn. -पदम् an object of praise. -पाठकः a panegyrist, an encomiast, a minstrel, bard, herald.-वादः a laudatory speech, panegyric. -व्रतः a bard.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति f. ( instr. once in Hariv. स्तुतिना, with v.l. स्तुतिभिः)praise , eulogy , panegyric , commendation , adulation RV. etc.

स्तुति f. N. of दुर्गाDevi1P.

स्तुति f. of विष्णुMBh.

स्तुति f. of the wife of प्रतिहर्तृBhP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stuti in the Rigveda[१] and later[२] denotes a ‘song of praise.’

  1. i. 84, 2;
    vi. 34, 1;
    x. 31, 5.
  2. Śatapatha Brāhmaṇa, vii. 5, 2, 39
"https://sa.wiktionary.org/w/index.php?title=स्तुति&oldid=475029" इत्यस्माद् प्रतिप्राप्तम्