यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्ता, [ऋ] त्रि, (हन्तीति । हन + तृच् । हननकर्त्ता । यथा, भट्टौ ५ सर्गे । “भवन्तं कार्त्तवीर्य्यो यो हीनसन्धिमचीकरत् । जिगाय तस्य हन्तारं स रामः सार्व्व- लौकिकः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ¦ त्रि॰ हन--तृच्।

१ हननकर्त्तरि

२ सततहननानुशील-यितरि च स्त्रियां ङीप्।
“महिषासुरहन्त्र्याश्च प्रतिष्ठादक्षिणायने” देवप्र॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ¦ m. (-न्ता)
1. A murderer, a slayer.
2. A thief, a robber.
3. A measure of food, four times four double handfuls. f. (-न्त्री)
1. Who or what strikes or kills.
2. One who destroys or removes. E. हन् to kill, तृच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ [hantṛ], a. (-न्त्री f.) [हन्-तृच्]

One who strikes or kills, striking, killer; न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः Ms.5. 34; Ku.2.2.

One who removes, destroys, counteracts &c. -m.

A slayer, killer.

A thief, robber.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हन्तृ mf( त्री)n. (the former with gen. , the latter wish acc. )slaying , killing , a slayer , killer , murderer , robber , disturber , destroyer(760454 -त्वn. ) RV. etc.

हन्तृ m. a partic. measure of food W.

हन्तृ mf( त्री)n. (the former with gen. , the latter wish acc. )slaying , killing , a slayer , killer , murderer , robber , disturber , destroyer(760457 -त्वn. ) RV. etc.

हन्तृ m. a partic. measure of food W.

हन्तृ mf( त्री). See. next.

"https://sa.wiktionary.org/w/index.php?title=हन्तृ&oldid=266306" इत्यस्माद् प्रतिप्राप्तम्