आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • विभागः
  • अवरॊधः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • मम गृहं कॊरमङ्गलॆ चतुर्थॆ विभागॆ अस्ति ।
  • अस्माकं नगरॆ यदा मर्गस्य अवरॊधः भवति तदा गमनागमनॆ एव बहु समयः व्यर्थः भवति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : खण्ड: । (१) अयस्चुम्बकीयवृत्तके, पट्टे वा स्थितस्य दत्तांशस्य अथवा स्मृते: एकांश: । (२) शब्दसंसाधने, खण्डकार्यार्थं अङ्कित: पाठ्यस्य कश्चन भाग: । (1) A unit of data or memory, often, but not exclusively, on a magnetic disk or magnetic tape. (2) In word processing, a portion of text that one marks for performing a block operation

"https://sa.wiktionary.org/w/index.php?title=block&oldid=482134" इत्यस्माद् प्रतिप्राप्तम्