आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • महिषः
  • महिषी

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ], स्त्रीलिङ्गम् [Feminine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • यमराजस्य वाहनं महिषः ।
  • धॆनॊः अपॆक्षया महिषी अधिकं दुग्धं ददाति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=buffalo&oldid=482224" इत्यस्माद् प्रतिप्राप्तम्