आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • स्तम्भः

व्याकरणांशः सम्पाद्यताम्

पुंलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

दिल्लिमहनगरे कुतुब्मिनारस्य समीपे स्थितः १५०० वर्षीय विश्वविक्यादितः अयस्तम्भः अद्य अपि अयोमलं रहितः ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

'

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : स्तम्भ: । (१) विस्तीर्णपत्रे, पीठिकायां वा कक्षाणां लम्बरूपखण्ड: । (२) दत्तांशनिधिप्रबन्धनविधौ क्षेत्रम् इत्त्यस्यैव स्तम्भ: इति अपरनाम । (1) In a spreadsheet or table, a vertical block of cells. (2) In a database management program, the terms column and field are used synonymously

"https://sa.wiktionary.org/w/index.php?title=column&oldid=482438" इत्यस्माद् प्रतिप्राप्तम्