आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • महत्त्वं

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङगम्

उदाहरणवाक्यम् सम्पाद्यताम्

आगमननिर्वचनॆ "भ्रष्टाचारस्य अपनयनम्" इति गॊषस्य मह्त्त्वं एव भविष्यति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अभिद्योतनम् । अवधारणम् । लेखे किञ्चित् पदं अथवा वाक्यं विशेषेण प्रकाशयितुं तस्य अधोरेखा, स्थूलाकृति:, प्रवणाकृति: इत्यादिभि: विशेषशैलिभि: अलङ्करणम् । The use of a special type style - such as underlining, bold, italic etc. - to highlight a word or phrase in a document

"https://sa.wiktionary.org/w/index.php?title=emphasis&oldid=482897" इत्यस्माद् प्रतिप्राप्तम्