जालक:, गवाक्षः

जालक्: अन्तर्भागम्.

आङ्ग्लपदम् सम्पाद्यताम्

आम्गलम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गवाक्षम् । चित्रायणम् । सङ्गणकपटले, अस्य चातुरस्रिकविधानस्य माध्यमेन लेखं, कार्यपत्रम्, दत्तनिधिम्, चित्रम्, विधिम् वा द्रष्टुं शक्यते । A rectangular, onscreen frame through which one can view a document, worksheet, database, drawing or application program

"https://sa.wiktionary.org/w/index.php?title=window&oldid=483535" इत्यस्माद् प्रतिप्राप्तम्