सम्स्क्र्तम् सम्पाद्यताम्

नाम सम्पाद्यताम्

थानुवादाः सम्पाद्यताम्

आङकन् trouble म्स्ल्स्य्स्सल्स्म्- क्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशकम्, क्ली, दिनं । इति त्रिकाण्डशेषः ॥

अंशकः, पुं, (अवश्यमंशं हरति इति अंशं हारीति कन् ।) ज्ञातिः । दायादः । इति त्रिकाण्डशेषः ॥ (अल्पांशः । अल्पार्थे कन् ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशक¦ त्रि॰ अंश--ण्वुल्। विभाजके। स्त्रियाम् अंशिका। ज्ञातौ दायादे पु॰ अंश + स्वार्थे कन्। अंशशब्दार्थे
“त्रिंशांशकस्तथा राशे र्भाग” इत्यभिधीयते इति ज्योतिषम्नवमिते राशित्रिंशभागात्मके नवांशे,
“द्विभर्तृका मेषनवांशकेस्यात् इत्युपक्रम्य”
“वृषांशके सा पशुशीलयुक्तेति” सिंहां-शके सा पितृवाससंस्थितेति, च ज्यो॰ सौरदिने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशक¦ m. (-कः) A kinsman, a relation, a co-heir. n. (-कं) A day. E. अंश to separate or divide, and वुन् affix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशकः [aṃśakḥ], [अंश्-ण्वुल्; अंशिका f.]

One having a share, a co-parcener, relative.

(स्वार्थे कन्) A share, portion, division; त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते; द्विभर्तृका मेषनवांशके स्यात्, वृषांशके सा पशुशीलयुक्ता. -कम् A solar day.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशक mf( इका)n. ( ifc. )forming part.

अंशक m. a share

अंशक m. degree of latitude or longitude

अंशक m. a co-heir L.

अंशक n. a day L.

"https://sa.wiktionary.org/w/index.php?title=अंशक&oldid=483596" इत्यस्माद् प्रतिप्राप्तम्