यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसत्र¦ न॰ अंसं स्कन्धं त्रायते त्रै--क। स्कन्धावरके कवचभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसत्र/ अंस--त्र n. armour to protect the shoulder RV.

अंसत्र/ अंस--त्र n. a bow Nir.

"https://sa.wiktionary.org/w/index.php?title=अंसत्र&oldid=193683" इत्यस्माद् प्रतिप्राप्तम्