संस्कृतम् सम्पाद्यताम्

  • अंहुं, दुःखं, वैषम्यं, दुर्भिक्षं, अंहूरणं, कठं, गहनं, दभ्रं, दीनं, दौर्गत्यं, नभीलं, भयं, विधानकं, विधुरं, विधुरत्वं, संकुलं, वैशसं, विसूरणं, वृजिनं, व्यसनं, दुर्गं, संकष्टं, वुषमं, औत्सुक्यं, रणरणकं, अनुचिन्तनं, उद्वाहनं, पर्कटं, संचिन्तनं, विह्वलत्वम्।

लिङ्ग सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

"https://sa.wiktionary.org/w/index.php?title=अंहुम्&oldid=12080" इत्यस्माद् प्रतिप्राप्तम्