यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकचः, पुं, (नास्ति कचः केशः यस्य सः ।) केतु- ग्रहः । इति हारावली ॥ वाच्यलिङ्गम्तु केशशून्ये ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच¦ पु॰ अकाय दुःखाय चायते चाय--ड। केतुग्रहेतस्य चोदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः केतुशब्देविस्तरः।
“उपप्लवाय लोकानां धूमकेतुरिवोत्थित इति कुमा॰। नास्ति कचोयस्य। केशशून्ये (टाकरोगयुक्त) त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच¦ m. (-चः) Name of KETU, the dragon's tail, or descending node. mfn. (-चः-चा-चं) Bald, destitute of hair. E अ priv. and कच hair; this applies to KETU, as the symbol of the asterism is a headless trunk.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच [akaca], a. [न. ब.] Bald. -चः N. of Ketu (the descending node), who is represented as a headless trunk. Tv. explains it thus: अकाय दुःखाय चायते; चाय्-ड; केतुग्रहस्य उदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः. अकडमम्, अकथहम्, ˚चक्रम् N. of a mystical circle (चक्र) or diagram with the letters of the alphabet, such as अ, क, ड, म; अ, क, थ, ह &c. written therein and used in determining the auspicious or inauspicious stars of a person; (ग्राह्यगोपालमन्त्रस्य तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभाशुभ- विचारोपयोगी चक्रभेदः Tv.) (Mar. अवकहडाचक्र given in प़ञ्चाङ्ग).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच/ अ-कच mfn. hairless , bald

अकच/ अ-कच mfn. See. उत्-, ऊर्ध्व-, वि-

अकच/ अ-कच m. N. of केतु, the dragon's tail or descending node (having a headless trunk) L.

"https://sa.wiktionary.org/w/index.php?title=अकच&oldid=483643" इत्यस्माद् प्रतिप्राप्तम्