संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकन्या [akanyā], [न. त.] No virgin, a maid who is not so any longer; अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः Ms.8.225.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकन्या/ अ-कन्या f. not a virgin Mn.

"https://sa.wiktionary.org/w/index.php?title=अकन्या&oldid=483657" इत्यस्माद् प्रतिप्राप्तम्