यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पितः, पुं, (न कम्पितः । नञ्समासः ।) बौद्धगणाधिपविशेषः । इति हेमचन्द्रः ॥ कम्प- रहिते वाच्यलिङ्गः ॥ (असंदिग्धान् स्वरान् ब्रूया- दविकृष्टानकम्पितान् । इति ऋग्वेदीयप्रातिशा- ख्यसूत्रम् ।)

"https://sa.wiktionary.org/w/index.php?title=अकम्पितः&oldid=109723" इत्यस्माद् प्रतिप्राप्तम्