यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणम् [akaraṇam], [कृ-भावे ल्युट् न. त.] Not doing, absence of action; अकरणान्मन्दकरणं श्रेयः. -ण a. [न. ब.]

Not artificial, natural.

Devoid of all organs, (epithet of the Supreme Spirit).

"https://sa.wiktionary.org/w/index.php?title=अकरणम्&oldid=193747" इत्यस्माद् प्रतिप्राप्तम्