यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्क¦ mfn. (-ल्कः-ल्का-ल्कं)
1. Clear, clean.
2. Pure, sinless.
3. Free from sediment. f. (-ल्का) Moonlight. E. अ priv and कल्क dirt.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्क [akalka], a. [नास्ति कल्को यत्र]

Free from sediment, pure.

sinless. -ल्का Moonlight.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्क/ अ-कल्क mfn. free from impurity

"https://sa.wiktionary.org/w/index.php?title=अकल्क&oldid=483682" इत्यस्माद् प्रतिप्राप्तम्