यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारणम्, त्रि, (नास्ति कारणं यस्य सः । न + का- रणं ।) कारणशून्यं । निर्हेतु । अनिमित्तं । यथा, -- “कुतः पुनः शश्वदभद्रमीश्वरे, न चार्पितं कम्म यदप्यकारणम्” । इति श्रीभागवतं ॥ (कारणं विना । कारणा- भावः । यथा, -- “कारणसामान्ये द्रव्यकर्म्मणां कर्म्माकारणमुक्तम्” । इति वैशेषिकसूत्रम् ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण¦ त्रि॰ नास्ति कारणं हेतुरुद्देश्यं वा यस्य। हेतु-रहिते उद्देश्यरहिते च
“किमकारणमेव दर्शनं विलपन्त्यै-रतये न दीयते” इति कुमा॰
“ततोऽकारणवैरी नः
“कारणादपरे परे इति” नैषधम्। निष्प्रयोजने च। न॰त॰। कारणभिन्ने
“अकारणगुणोत्पन्ना” इति भाषा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण¦ n. (-णं) Absence or non-existence of a cause. (Used adverb ally,) Causelessly. E. अ neg. कारण cause.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण [akāraṇa], a. [न. ब.] Causeless, groundless, spontaneous; ˚मित्राणि सतां चेतांसि K.37 disinterested friends; ईदृशो मां प्रत्यमीषाम् ˚स्नेहः U.6. -णम् Absence of a cause, motive, or ground; अकारणाद्-रणम्-णे causelessly, without cause or ground; किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते Ku.4.7; ˚परित्यक्ता मातापित्रोर्गुरोस्तथा Ms.3.157; अकारणात् परित्यज्य K. 167; त्यक्तो वा स्थादकारणात् Ms.9.177; किमकारणे कुप्यसि, अकारणे आत्मानमायासयसि Ratn.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण/ अ-कारण mfn. causeless

अकारण/ अ-कारण n. absence of a cause

"https://sa.wiktionary.org/w/index.php?title=अकारण&oldid=483708" इत्यस्माद् प्रतिप्राप्तम्