यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गणम्, क्ली, (अङ्ग्यते गम्यते अत्र + अधिकरणे ल्युट् पृषोदरादित्वाण्णत्वम्) अङ्गनं । चत्वरं । इत्यमर- टीकायां भरतः ॥ (देवीमाहात्म्ये, विमानं हंस- सयुक्तमेतत्तिष्ठतितेऽङ्गने ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गणम् [aṅgaṇam], = अङ्गनम् q. v.

"https://sa.wiktionary.org/w/index.php?title=अङ्गणम्&oldid=194945" इत्यस्माद् प्रतिप्राप्तम्