यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजातशत्रुः, पुं, (अजातः सर्व्वप्रियत्वात् अनुत्पन्नः शत्रुर्यस्य सः) राजा युधिष्ठिरः । इति हेमचन्द्रः ॥ (यथा महाभारते, -- “अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्” ।) (शिवः । काशीपुत्त्रः । शमीकपुत्त्रः ।) (यथा हरिवंशे, “श्यामपुत्त्रः शमीकस्तु शमीको राज्यमावहत् । जुगुप्समानो भोजत्वाद्राजसूयमवाप सः । अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः” ॥) (विम्बिसारपुत्त्रः स च शाक्यमुनिसमकालोनः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजातशत्रु¦ पु॰ जातस्य जन्तुमात्रस्य न शत्रुः अश्राद्धभोजी-त्यादिवत् नञो व्य वहितेन शत्रुशब्देनान्वयात् असमर्थ-समासः, न जातः शत्रुरस्य वा। युधिष्ठिरे राजनि।
“नद्वेष्टि यज्जनमतस्त्वमजातशत्रुः, इति” वेणी॰। एवमजा-तारिरपि तत्रैव।
“हन्त जातमजातारेः प्रथमेन त्वयारिणे-ति” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजातशत्रु¦ m. (-त्रुः) A name of YUDHISHT'HIR. E. अजात unborn, and शत्रु an enemy, who never made an enemy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजातशत्रु/ अ-जात--शत्रु mfn. ( अजात-)having no enemy

अजातशत्रु/ अ-जात--शत्रु mfn. having no adversary or equal ( इन्द्र) RV.

अजातशत्रु/ अ-जात--शत्रु m. ( उस्)N. of शिव, of युधिष्ठिर, of a king of काशी, of a son of शमिक, of a son of विद्मिसारor बिम्बिसार(contemporary of शाक्यमुनि)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of विधिसार and father of Dar- bhaka (Arbhaka-वि। प्।). भा. XII. 1. 6; Vi. IV. २४. १४-15.
(II)--the son of भूमिमित्र. फलकम्:F1:  वा. ९९. ३१७.फलकम्:/F His reign lasted for २५ (२७?) years. फलकम्:F2:  Br. III. ७४. १३१; M. २७२. १०.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=अजातशत्रु&oldid=484562" इत्यस्माद् प्रतिप्राप्तम्