यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुया [anuyā], 2 P.

To follow, go after (fig. also); अनुयाहि साधुपदवीम् Bh.2.77; अनुयास्यन्मुनितनयाम् Ś.1.28; त्वामनुयामि यद्यपि Ku.4.21.

To imitate, equal; न किलानु- ययुस्तस्य राजानो रक्षितुर्यशः R.1.27;9.6; अनुयातलीलः 16.71; गुणैर्नृपाः शार्ङ्गिणमन्वयासिषुः Śi.12.3 followed and imitated.

To attend, accompany; इयं मुसलमनुयाति कलेन हुङ्कृतेन Mu.1.4; अनुयातारुन्धतीको वसिष्ठः U.3.48.

अनुया [anuyā], a. Following; अनुया सात्र्या रात्रीं जिन्व Vāj.15.6. -याः Ved. Food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुया/ अनु- to go towards or after , follow; to imitate , equal.

अनुया/ अनु-या mfn. following VS. xv , 6.

"https://sa.wiktionary.org/w/index.php?title=अनुया&oldid=200071" इत्यस्माद् प्रतिप्राप्तम्