यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसारः, पुं, (अनु + सृ + भावे घञ् ।) अनुसरणं । अनुयानं । अनुक्रमः । यथा, -- “अथ लौहविधिं वक्ष्ये लौहशास्त्रानुसारतः” । इति वैद्यकसुखबोधः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसार¦ पु॰ अनु + सृ--घञ्। अनुसरणे,
“धर्मशास्त्रानु-सारेण क्रोधलोभविवर्जितः” इति या॰ स्मृतिः।
“कृतानु-सारादधिका व्यातारक्ता न सिध्यतीति” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसार¦ m. (-रः)
1. Custom, usage.
2. Nature, natural state or condition of any thing.
3. Prevalence, currency.
4. Received or established authority, especially of codes of law.
5. Conformity to usage, &c.
6. Consequence, result. E. अनु according to, सृ to go, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसारः [anusārḥ], 1 Going after, following (fig. also); pursuit; व्याधानुसारचकिता हरिणीव यासि Mk.1.17; शब्दानु- सारेण अवलोक्य Ś.7 looking in the direction of the sound; कपटानुसारकुशलः Mk.9.5 following up or tracing fraud.

Conformity to, accordance with, suitability, conformity to usage; किरणानुसारगलितेन K.137, 194, 24; धर्मशास्त्रानुसारेण Y.2.1.

Custom, usage, established practice; अनुसारादधिका (वृद्धिः) Ms.8.152.

Received or established authority, especially of codes of law.

Nature, natural condition of anything.

Currency, prevalence.

Consequence, result.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसार/ अनु-सार अनु-सारिन्, etc. See. under अनु-सृbelow.

अनुसार/ अनु-सार m. going after , following

अनुसार/ अनु-सार m. custom , usage

अनुसार/ अनु-सार m. nature , natural state or condition of anything

अनुसार/ अनु-सार m. prevalence , currency

अनुसार/ अनु-सार m. received or established authority , especially of codes of law

अनुसार/ अनु-सार m. accordance , conformity to usage

अनुसार/ अनु-सार m. consequence , result

अनुसार/ अनु-सार m. ( एण) , or

"https://sa.wiktionary.org/w/index.php?title=अनुसार&oldid=486380" इत्यस्माद् प्रतिप्राप्तम्