यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकम्, त्रि, (एकस्मात् अन्यत् नञ्समासः ।) एक- त्वातिरिक्तसंख्यानं तद्विशिष्टञ्च । बहु । यथा, -- “अनेकराजन्यरथाश्वसङ्कुलं” । इति भारविः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक¦ त्रि॰ न एकः एकभिन्नतया उत्सर्गतः बहुवचनान्तता। बहुसंख्यकेषु।
“अनेकानि सहस्राणि कौमारब्रह्मचारिणा” मिति मनुः।
“पतन्त्यनेके जलधेरिवोर्मयः” इति माघः
“अनेके सेवन्ते भवदधिकगीर्वाणनिवहानिति” श्यामा-स्त्रोत्रम्। एकशब्दस्य सर्वनामत्वेन नञ्तत्पुरुषे तद्भिन्न-वाचकतया गौणत्वेऽपि अतच्छब्दवत् सर्वनामकार्य्यं तेनअनेके इति, अनेकेषामिति, अनेकत्रेत्यादि। एवञ्च एक-शब्दस्य समाहारद्विगुत्वनिषेधादनेकशब्दस्य बहुसंख्यावाच-कत्वेऽपि न समाहारः। तेन अनेकराजन्यरथाश्वसङ्कुल-मिति किरा॰ समाहारे अनेकराजन्यरथाश्वीति स्यात्।
“यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय इति” [Page0192-b+ 38] परिभा॰ सि॰ कौ॰।
“अनेकपितृकानान्तु पितृतो भाग-कल्पनेति” याज्ञ॰।
“अनेकबाहूदरवक्त्रनेत्रमिति”
“अनेकजन्मसंसिद्धस्ततो याति परां गतिमिति” च गीतानास्ति एकः
“द्व्येकयोर्द्विवचनैकवचने” इतिवत् एकत्वंयत्रेति बहुव्रीहौ अनेकशब्दस्य एकवचनान्ततापीष्यते।
“अनेकमन्यपदार्थे” इति पा॰ सू॰।
“आकाशमेकंहि यथा घटादिषु पृथग्भवेत्
“तथात्मैकोऽप्यनेकश्चेति” याज्ञ॰।
“अनेकमाश्रितं लिङ्गमिति” सा॰ का॰।
“एको-ऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणेमङ्गलेऽल्पे संख्यायाञ्च प्रयुज्यते” इत्युक्तेष्वर्थेषु एकशब्दस्यवृत्तेः तदुक्तार्थभिन्ने त्रि॰। तत्र च संख्यान्यर्थे एवबहुवचनान्ततान्यत्र यथेष्टतेति मनो॰। उत्करादि॰भवार्थे छ। अनेकीयः तद्भवे त्रि॰। भावे व्रा॰। ष्यञ्। अनैक्यं बहुत्वे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक¦ mfn. (-कः-का-कं) Many, much, not one. E. अन् neg. एक one.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक [anēka], a.

Not one; more than one, many; अनेक- पितृकाणां तु पितृतो भागकल्पना Y.2.12, अनेकराजन्यरथाश्वसंकुलम् Ki.1.16; several, various; तथात्मैको$प्यनेकश्च Y.3.144.

Separated; divided; oft. in comp.; ˚आकार having many shapes or forms; diverse, multiform; ˚कालम् -वारम् several times, many a time and oft.; ˚भार्य having more wives than one. -Comp. -अक्षर, -अच् a. having more than one vowel or syllable; polysyllabic. -अग्र a.

engaged in several pursuits.

not concentrated or fixed on one object.

Agitated. perplexed; स त्वनेकाग्रहृदयो द्वास्थं प्रत्यर्च्य तं जनम् Rām.2.41.34. -अन्त a.

[न. ब] not alone so as to exclude all others, uncertain, doubtful, variable; स्यादित्यव्ययमनेकान्तवाचकम्

= अनैकान्तिक q. v.

(न्तः) unsettled condition, absence of permanence.

uncertainty, doubtfulness.

an unessential part, as the several anubandhas. ˚वादः scepticism. ˚वादिन् m. a sceptic, a Jaina or an Arhat of the Jainas. -अर्थ a.

having many (more than one) meanings, homonymous; as the words गो, अमृत, अक्ष &c.; ˚त्वम् Capacity to express more senses than one; अनेकार्थत्वमन्याय्यम् ŚB. on MS.7.3.55. अनेकार्थस्य शब्दस्य K.P.2.

having the sense of word अनेक.

having many objects or purposes. (-र्थः) multiplicity of objects, topics &c. -अल् a. having more than one अल् (letter) P.I.1.55. -आश्रय, -आश्रित a. (in Vais. Phil.) dwelling or abiding in more than one (such as संयोग, सामान्य); एते$नेकाश्रिता गुणाः Bhāsā. P.; dependence upon more than one. -कृत् m. 'doing much', N. of Śiva. -गुण a. of many kinds, manifold, diverse; विगणय्य कारणमनेकगुणम् Ki.6.37. -गुप्तः N. of a king; ˚अर्चितपादपङ्कजः K.3. -गोत्र a. belonging to two families (such as a boy when adopted)i. e. that of his own, and that of his adoptive father. -चर a. gregarious. -चित्त a. not of one mind, fickle-minded; कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः Rām. 6.24.26. ˚मन्त्रः not following the counsels of one; H.4.31. -ज a. born more than once. (-जः) a bird (गर्भाण्डाभ्यां जातत्वात्). -पः an elephant (so called because he drinks with his trunk and mouth); cf. द्विप; वन्येतरानेकपदर्शनेन R.5,47.; Śi.5.35,12.75.

पद a. multi-numbered; having many component members (as in a Bahuvrīhi compound). e. g. बृहद् अस्य रथन्तरसाम इति बृहद्रथन्तरसामा ŚB. on MS.1.6.4. -भार्य a. Having more wives than one. -मुख a. (खी f.) a.

having many faces, many-faced.

scattered, dispersed, going in various directions, taking to various ways; (बलानि) जगाहिरे$नेकमुखानि मार्गान् Bk.2.54. -मूर्तिः 'having many forms', N. of Viṣṇu who assumed various forms to deliver the earth from calamities. -युद्धविजयिन्, -विजयिन् a. victorious in many battles; Pt.3.9,11.-रूप a.

of various forms, multiform.

of various kinds or sorts.

fickle, changeable, of a varying nature; वेश्याङ्गनेव नृपनीतिरनेकरूपा Pt.1.425. (-पः) epithet of the Supreme Being. -लोचनः N. of Śiva; also of Indra, and of the Supreme Being, he being said to be सहस्राक्षः सहस्रपात् &c. -वचनम् the plural number; dual also.-वर्ण a. involving more than one (unknown) quantity (the unknown quantities x. y. z. &c. being represented in Sanskrit by colours नील, काल &c.); ˚समीकरणम् simultaneous equation; ˚गुणनम्, ˚व्यवकलनम्, ˚हारः multiplication, subtraction or division of unknown quantities.-विध a. various, different. -शफ a. cloven-hoofed.-शब्द a. synonymous. -साधारण a. common to many, the common property of many persons Dk.83.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक/ अन्-एक mfn. not one , many , much

अनेक/ अन्-एक mfn. separated.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Raucya Manu. Br. IV. 1. १०४.

"https://sa.wiktionary.org/w/index.php?title=अनेक&oldid=486427" इत्यस्माद् प्रतिप्राप्तम्