यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावर्तनम् [apāvartanam] वृत्तिः [vṛttiḥ], वृत्तिः f. Turning away or from, retreating, retiring; repulse, rejection.

Revolution.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावर्तन/ अपा n. turning away or from , retreat L.

अपावर्तन/ अपा n. repulse L.

"https://sa.wiktionary.org/w/index.php?title=अपावर्तन&oldid=203065" इत्यस्माद् प्रतिप्राप्तम्