यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानः, पुं, (अभि + मन् + भावे घञ् ।) अर्था- दिना दर्पः । तत्पर्य्यायः । अहङ्कारः २ गर्ब्बः ३ ज्ञानं ४ बोधः ५ प्रणयः ६ प्रेमप्रार्थना ७ हिंसा ८ हननं ९ । इत्यमरभरतौ ॥ स्मयः १० अवलेपः ११ दर्पः १२ अवश्यायः १३ टङ्कः १४ । इति जटाधरः ॥ अपि च । “गर्ब्बो मदोऽभिमानः स्यादहङ्कारस्त्वहङ्कतिः । स्यादुद्धतमनस्कत्वे मानश्चित्तसमुन्नतिः । अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते” ॥ इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान पुं।

अहङ्कारः

समानार्थक:गर्व,अभिमान,अहङ्कार

1।7।22।1।2

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

अभिमान पुं।

अर्थादिदर्पाज्ञानम्

समानार्थक:अभिमान

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , पौरुषेयः

अभिमान पुं।

हिंसा

समानार्थक:अभिमान,गन्धन

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

वैशिष्ट्य : हिंसाशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

अभिमान पुं।

प्रणयम्

समानार्थक:अभिमान,विस्रम्भ

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान¦ पु॰ अभि + मन--घञ्।

१ आत्मन्युत्ककर्षारोपे,

२ मिथ्यागर्ष्वे--बलादिदर्पे,

३ प्रणये,

४ हिंसायाम्।

५ गर्वमात्रे
“संकल्पयोनेरभिमानभूतम्” कुमा॰

६ स्वरूप-ज्ञाने।
“अनात्तस्य चाभिमानसामथ्यात्” कात्या॰

९ ,

५ ,

१२
“अनात्तस्य अनात्तरसस्य सरसस्यैव सोमस्य सोमाभि-मानसामर्थ्यात् सोमबुद्धिसामर्थ्यादिति सोमोयमिति बुद्धि-रनात्तरसे अनभिषुते एव सोमे नाभिषुते” कर्क॰।

७ मिथ्याज्ञाने
“अभिमानैर्न मानोमे जातिदोषेण वै महान्” भा॰ शा॰ प॰। उत्साहादिसमुद्बोधः साधारण्याभि-मानतः” सा॰ द॰। मिथ्याज्ञानञ्च तदभावति तत्-प्रकारकं ज्ञानं यथा देहे आत्मत्वबुद्धिः आत्मनि च असतो-ऽप्युत्कर्षस्य ज्ञानम्। शुक्तिकायां रजतज्ञानम् मूर्खस्य पा-ण्डित्याभिमान इत्यादि। अभिमानश्चात्मघर्म इति वैशेषिका-दयः। अन्तःकरणधर्म्म इति पातञ्जलादयो वेदान्तिनश्च। तत्र विपर्य्यासज्ञानमविद्या सा च बुद्धिधर्मः गर्वात्मकज्ञानम्अहङ्कारस्य वृत्तिभेदः। अहङ्कारश्चाभिमानवृत्तिकमन्तः-करणद्रव्यम्” सां॰ प्र॰ भा॰। अभिमानोऽहङ्कारः सा॰ सू॰
“अभिमामोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः” सा॰ का॰अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधि-कृतः शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तो-नान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽमिमानःसोऽसाघारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धि-रध्यवस्यति कर्त्तव्यमेतन्मयेति” त॰ कौ॰। अन्तः-करणञ्च वृत्तिभेदात् त्रिविधमिति साङ्ख्यादयः”
“मनो-बुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयोगर्वःस्मरणम् विषया इमे” इति चतुर्विधवृत्तिमत्त्वेन चदुर्विधंवेदान्तिनः स्वीचक्रुः।
“न हि धनिनो गृहस्थस्य धनाभि-मानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैवप्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तंदुःखं भवति। न हि कुण्डलिनः कुण्डलित्वाभि-माननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्यकुण्डलित्वाभिमानहीनस्य तदेव कुण्डलित्वनिमित्त सुखंभवति” शा॰ भा॰। अभितोमानः।

८ शृङ्गाररसावस्था-भेदे।
“विप्रलम्भोऽथ सम्भोग इत्येष द्विविधोमतः स[Page0297-a+ 38] च पूर्ब्बरागमानप्रवासात्मकश्चतुर्द्धा स्यात्। मानः कोपःस तु द्वेधा प्रणयेर्ष्यासमुद्भवः द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि” सा॰ द॰ अधिकं मानशब्दे।

९ वैर-र्नियातने,
“अभिमानधनस्यगत्वरैः” किरा॰। अभिमानेननिर्वृत्तः ठक्। आभिभानिक अभिमानसाध्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान¦ m. (-नः)
1. Pride, haughtiness.
2. Knowledge.
3. Affection.
4. Injury, hurting, killing.
5. Requesting. E. अभि, and मन to know, with घञ् affix, or मी to injure, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानः [abhimānḥ], 1 Pride (in a good sense), self-respect, honourable or worthy feeling; सदाभिमानैकधना हि मानिनः Śi.1.67; त्यक्त्वा जातिकुलाभिमानमुचितम् Bh.3.5. अभिमानधनस्य गत्वरैः Ki.2.19; संकल्पयोनेरभिमानभूतम् Ku.3.24.

Selfconceit, pride, arrogance, haughtiness, egotism, highopinion of oneself; शिथिल˚ नाः संवृत्ताः M.2, Bh.3.46, Bg.16.4.; (अतिमानः is another reading) ˚वत् proud, conceited.

Referring all objects to self, the act of अहंकार, personality, misconception (मित्याज्ञानम्), see अहंकार.

Conceit, conception; supposition, belief, opinion; मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतये$भिमानः Ki.13.7.

Knowledge, consciousness (बुद्धि, ज्ञान); साधारण्याभिमानतः S. D.

Affection, love.

Desire, wishing for.

Laying claim to.

Injury, Killing, seeking to injure.

A sort of state occasioned by love. -नम् Authority (प्रमाण); ये चरन्त्यभिमानानि सृष्टार्थ- मनुषङ्गिणः Mb.12.168.23. -Comp. -शालिन् a. proud.-शून्य a. void of pride or arrogance, humble.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान/ अभि-मान m. intention to injure , insidiousness Ka1tyS3r.

अभिमान/ अभि-मान m. high opinion of one's self , self-conceit , pride , haughtiness

अभिमान/ अभि-मान m. (in सांख्यphil. )= अभि-मति, above

अभिमान/ अभि-मान m. conception (especially an erroneous one regarding one's self) Sa1h. etc.

अभिमान/ अभि-मान m. affection , desire

अभिमान/ अभि-मान m. N. of a ऋषिin the sixth मन्वन्तरVP.

अभिमान/ अभि-मान See. अभि-मन्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Rudra) entered आत्मन् (अहङ्कार) of विराट् पुरुष। भा. III. 6. २५.

"https://sa.wiktionary.org/w/index.php?title=अभिमान&oldid=487681" इत्यस्माद् प्रतिप्राप्तम्