यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयाः, [स्] पुं, (इन् + असुन् ।) अग्निः । इत्यु- णादिकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास् [ayās], a. [fr. इ 'to go' Nir.] Ved. Agile, nimble. -याः ind. [इ -आसिः Uṇ.4.221] Fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास् (2 , twice 3 [i.e. ऐ०आस्] RV. i , 167 , 4 and , vi , 66 , 5 ) mfn. (fr. a + यस्? ; See. अयास्य) , agile , dexterous , nimble RV.

अयास् n. ( ind. )fire Un2.

"https://sa.wiktionary.org/w/index.php?title=अयास्&oldid=488339" इत्यस्माद् प्रतिप्राप्तम्