यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बितम्, त्रि, (अव + लवि + क्त ।) अविलम्बितं । शीघ्रं । इति जटाधरः ॥ अधोलम्बायमानं । कृतावलम्बनं । आश्रितं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बित¦ त्रि॰ अव + लबि--कर्मणि क्त।

१ आश्रिते

२ आल-म्बिते
“अबलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत” -नैषध॰।

३ शीघ्रे न॰

४ तद्वति त्रि॰ जटा॰। अव + लम्ब--कर्त्तरि क्त।

५ अवतीर्णे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बित¦ mfn. (-तः-ता-तं)
1. Quick, expeditious.
2. Alighting, descending.
3. Protected, cherished.
4. Hanging on or upon, suspended from, clinging to.
5. Depending upon, trusting to, supported by. E. अव, and the part. past of लवि to go, to fall, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बित [avalambita], p. p.

Supported, protected.

Suspended, hung down; सौधावलम्बितया वरत्रया Pt.2; चूतशाखावलम्बिते समुद्रके Ś.4;

Expeditious, prompt (शीघ्र).

Alighting, descending (actively used).

Depending upon, trusting to.

Clung to, caught hold of, समभिसृत्य रसादवलम्बितः Śi.6.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बित/ अव-लम्बित mfn. hanging down , hanging on , suspended from , clinging to S3ak. etc.

अवलम्बित/ अव-लम्बित mfn. crouching or settling down Hit.

अवलम्बित/ अव-लम्बित mfn. depending upon , resting upon as a support Ragh. ix , 69 Vikr. etc.

अवलम्बित/ अव-लम्बित mfn. placed upon Sus3r.

अवलम्बित/ अव-लम्बित mfn. supported or protected by

अवलम्बित/ अव-लम्बित mfn. (in Pass. sense) clung to , caught hold of S3is3. vi , 10

अवलम्बित/ अव-लम्बित mfn. (fr. Caus. ) having been made to hang down , let down (as a basket by a string) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अवलम्बित&oldid=489112" इत्यस्माद् प्रतिप्राप्तम्