सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

  1. ईक्षते
  2. पश्यति

[[ईक्ष्] ]धातु +आत्मने पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः अवलोकयते अवलोकयेते अवलोकयन्ते
मध्यमपुरुषः अवलोकयसे अवलोकयथे अवलोकयथ्वे
उत्तमपुरुषः अवलोकये अवलोकयावहे अवलोकयामहे

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

पश्यन्

शानच् सम्पाद्यताम्

पश्यमानः

क्तवतु सम्पाद्यताम्

दृष्टवान्

क्त सम्पाद्यताम्

दृष्टः

यत् सम्पाद्यताम्

दृश्यम्- द्रष्टुम् योग्यम्

अनीयर् सम्पाद्यताम्

दर्शनीयम्

तव्यम् सम्पाद्यताम्

दृष्टव्यम्

सन् सम्पाद्यताम्

दिदृक्षा

णिच् सम्पाद्यताम्

दर्शयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

द्रष्टुम्

त्वा सम्पाद्यताम्

दृष्ट्वा

इतर शब्दाः सम्पाद्यताम्

पानकम् नयतु नयम् आनयति प्रत्यानयति

"https://sa.wiktionary.org/w/index.php?title=अवलोकयते&oldid=17165" इत्यस्माद् प्रतिप्राप्तम्