यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था, स्त्री, (अव + स्था + अङ् ।) दशा । कालि- कविशेषः । इत्यमरः ॥ “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावाध । कैशोरमापञ्चदशात् यौवनन्तु ततः परं ॥ आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धस्तु सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परं” ॥ इति स्मृतिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था¦ स्त्री अव + स्था--अङ्।

१ कालकृतायां देहादेर्दशायाम्

२ अवस्थाने च। अवस्था च कालकृतः भावविकारभेदः
“जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते नश्यतीति” यास्कोक्तः षड्विधः। शास्त्रकारैस्तद्भेदोविषयभेदादन्योदर्शितः। यथा
“यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः” अविद्याऽस्मितारागङ्केषाभिनिवेशाभिप्रायेण पोगशास्त्रेपञ्चावस्था दर्शिताः। सांख्यमते कार्य्याणां कारणात्मकतयासूक्ष्मरूपेण कारणे स्थितत्वात् उत्पत्तेः प्राक् याऽवस्थाप्रागभावस्थानीया सा अनागतावस्था, ततःकारकव्यापारेणव्यक्ता अभिव्यक्त्यवास्था ततः ध्वंसस्थानीया कारणलयरूपा-तिरोमावावस्था इत्येवं त्रिविधा। वेदान्तिमते जाग्रत् स्वप्न-सुषुप्तिरूपा जीवस्यावस्था मोक्षावस्था चेति चतस्रोऽवस्थाइत्थञ्च शा॰ सू॰
“मुग्धेऽर्द्धसम्पत्तिः” इत्यनेन नुग्धावस्थायाःसुषुप्तावेवान्तर्भावो दर्शितः”
“कौमारं पञ्चमाब्दान्तंपौगण्डं दशमावधि। कैशोरमापञ्चदशात् यौवनं तु ततःपरम्। आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते। वृद्धस्तु सप्त-तेरुर्द्ध्वं वर्षीयान् नवतेः परम्” इति च स्मृत्युक्ता अवस्था अष्टौ[Page0447-a+ 38] आपञ्चदशपर्य्यन्तं बाल्यम् आ त्रिंशर्द्धर्षं कौमारम्। आ प-ञ्चाशद्वर्षं यौवनम् ततऊर्द्ध्वं वृद्धत्वसिति वेद्यकोक्ताश्चतस्रो-ऽवस्थाः। जीवमात्रस्य कौमारयौवनवार्द्धकरूपा अप्य-वस्थास्तिस्रः एवमन्येषामपि वस्तूनां तत्तत्क्षणभेदेनावस्था-भेदा उन्नेयाः। सर्व्वेषां पदार्थानां कालादिकृतपरिणामा-न्तरत्वेऽवस्थेत्युच्यते यथा नायकयोः
“श्रवणाद्दर्श-नाद्वापि मिथः संरूढरागयोः। दशाविशेषोयोऽप्राप्तौ-पूर्ब्बरागः स उच्यते” इत्युपक्रम्य
“अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाश्च। उन्मादोऽथ व्याधिर्जडतामृतिरिति दशा कामदशाः” सा॰ द॰ उक्ता कामदशादशविधाः। मल्लिनाथेन तु
“दृङ्मनः सङ्गसङ्कल्पौ जागरःकृशताऽरतिः। ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश” इत्यन्यविधा दश दशा उक्ताः। एवं दैन्यावस्था--कारुण्यावस्था-शीकावस्था--मदावस्थादयीपि।
“रसावस्थः परंभावः स्थायितांप्रतिपद्यते”
“भवेदभिनयोऽवस्थानुकारः स चतुर्विधः” इति च सा॰ द॰।
“अन्तर्मदावस्थैव द्विपेन्द्रः” रघुः।
“अपवित्रः पवित्रो वा सर्व्वावस्थाङ्गतोऽपि” वा पुरा॰
“तस्मात् सर्व्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः” रामा॰

३ आकारे च।
“कुम्भकर्ण्णः कपीन्द्रेण तुल्यावस्थः स्वसुःकृतः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था¦ f. (-स्था) State, condition, situation, circumstance of age or position. E. अव, स्था to stand or stay, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था [avasthā], 1 A.

To remain, stay, abide; तेन सह सुख- मवतिष्ठन्ते K.18; oft. with an adj.; विलोकयन्ती तावदवतस्थे 25; पादौ विष्टभ्य; क्षणं भद्रावतिष्ठस्व Bk.8.11 stay, wait; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34.

To abide by, conform to, obey; न शासने$वास्थित यो गुरूणाम् Bk.3.14.

To live; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8. 87.

To stand (still), make a halt, stop; न च शक्नो- म्यवस्थातुम् Bg.1.3,14.23; R.2.31, Ku.3.42, Śi.9. 83.

To stand, exist, chance to be.

To fall to, devolve on.

To enter; reach, attain to.

To stand apart, go off, withdraw.

to descend; go to.

To place (Ved.) -Caus. (स्थापयति-ते)

To cause to stand or stop, station, keep, place; पश्चादवस्थापितवाहिनीकः R.13. 66; स्कन्धावारमवस्थाप्य Dk.174 having encamped; भिक्षापात्रं नागदन्तके$वस्थाप्य H.1,3.

To fix, settle; शक्यो$वस्था- पयितुम् Mu.1.

To establish, found; द्वैराज्यमवस्थापयि- तुकामो$स्मि M.5.

To compose, collect, steady, fix (as heart &c.); न शक्नोमि हृदयमवस्थापयितुम् U.4.

To comfort, console; ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम् Mb.3.16.29.

To separate, divide.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था/ अव- P. -तिष्ठति( impf. -अतिष्ठत्; aor. Subj. -स्थात्; perf. A1. 3. sg. -तस्थे; perf. p. P. -तस्थिवस्)to go down into( acc. ) , reach down to( acc. ) RV. S3Br. ; ( aor. Subj. 2. pl. -स्थात) , to go away from( abl. ) RV. v , 53 , 8 ; ( aor. Subj. 1. sg. -स्त्कम्)to be separated from or deprived of( abl. ) RV. ii , 27 , 17 : A1. ( Pa1n2. 1-3 , 22 ; rarely P. e.g. Bhag. xiv , 23 BhP. etc. ) to take one's stand , remain standing A1s3vGr2. etc. ; to stay , abide , stop at any place( loc. ) MBh. etc. ; to abide in a state or condition( instr. ) MBh. i , 5080 BhP. etc. ; (with ind.p. ) to remain or continue (doing anything) MBh. i , 5770 ; iii , 187 ( ed. Bomb. ) , etc. ; to be found , exist , be present MBh. Ya1jn5. i , 272 , etc. ; ( perf. 1. sg. -तस्थे)to fall to , fall into the possession of( dat. ) RV. x , 48 , 5 ; to enter , be absorbed in in( loc. ) Mn. vi , 81 Page106,1; to penetrate (as sound or as fame) MBh. xiii , 1 845 : Pass. -स्थीयते, to be settled or fixed or chosen S3ak. : Caus. (generally ind.p. -स्थाप्य)to cause to stand or stop (as a carriage or an army etc. ) , let behind MBh. etc. ; to place upon( loc. ) , fix , set , array A1s3vGr2. etc. ; to cause to enter or be absorbed in( loc. ) MBh. iii , 12502 ; to render solid or firm R. v , 35 , 36 ; to establish (by arguments) Comm. on Nya1yad. : Pass. Caus. -स्थाप्यते, to be kept firm [" to be separated " BR. ] BhP.

"https://sa.wiktionary.org/w/index.php?title=अवस्था&oldid=489199" इत्यस्माद् प्रतिप्राप्तम्