यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविश्वास¦ पु॰ अभावे न॰ त॰।

१ विश्वासाभावे न॰ ब॰।

२ विश्वासानाधारे

३ विश्वासायोग्ये पदार्थे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविश्वास¦ mfn. (-सः-सा-सं) Mistrusted. m. (-सः) Suspicion, mistrust. E. अ neg. विश्वास trust.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविश्वास [aviśvāsa], a. Not inspiring confidence, mistrusted. -सः Mistrust, suspicion. -सा A cow calving after long intervals.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविश्वास/ अ-विश्वास m. mistrust , suspicion MBh. xii , 5160 R. etc.

अविश्वास/ अ-विश्वास mfn. not inspiring with confidence , mistrusted L.

"https://sa.wiktionary.org/w/index.php?title=अविश्वास&oldid=489375" इत्यस्माद् प्रतिप्राप्तम्