यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धम्, त्रि, (न सिद्धम् । नञ्समासः ।) अपक्वं । अस्विन्नं । इति रत्नमाला ॥ सिद्धिरहितं ॥ (“स्वयमसिद्धः कथं परान् साधयेत्” इति न्यायः । न्यायमते, आश्रयासिद्धत्वादिभिर्दोषैर्दुष्टो हेतुः । यथा, भाषापरिच्छेदे । “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययोपदिष्टश्च हेत्वाभासस्तु पञ्चधा” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्ध¦ त्रि॰ सिद्धोनिष्पन्नः पक्वश्च न॰ त॰।

१ अपक्वे,

२ अनि-ष्पन्ने च न्यायमते आश्रयासिद्धत्वादिभिर्दौषैर्दुष्टे

३ हेतौपु॰।
“अनैकान्तोविरुद्धश्चाप्यसिद्धःप्रतिपक्षितः। कालात्य-योपदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा॰ असिद्धिशब्देविवरणम्। अनुमानेन

४ अनधिगते च
“तस्मादपि चासिद्धंपरोक्षमाप्तवचनात् सिद्धम्” सां॰ का॰।

५ सिद्धिशून्ये चस्वयमसिद्धः कथं परान् साघयेत्” न्यायः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Unripe.
2. Imperfect, incomplete.
3. Unaccom- plished, uneffected.
4. Unproven. E. अ neg. and सिद्ध perfect.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्ध [asiddha], a.

Not accomplished.

Imperfect, incomplete.

Unproved.

Unripe, raw, uncooked.

Not derivable by inference.

(in grammar) noneffective; inoperative (as a rule), not effected; as good as not effected i. e. null and void (as the operation of such a rule) पूर्वत्रासिद्धम् P.VIII.2.1. -द्धः A fallacioushetu; one of the five principal divisions of हेत्वाभास or fallacies. It is of three kinds: (1) आश्रयासिद्ध where the existence of any such locality (आश्रय) as that where the property is said to reside, is not established; as 'गगनारविन्दं सुरभि अरविन्दत्वात्', (2) स्वरूपासिद्ध where the nature (स्वरूप) alleged does not really reside in the subject (पक्ष); as शब्दो गुणः चाक्षुषत्वात्; and (3) व्याप्यत्वासिद्ध where the alleged invariableness of concomitance is not real (the साध्यत्व not residing in साध्य); as पर्वतो वह्निमान् काञ्चनमयधूमात्. -Comp. -अन्तः Not an incontestable dogma; Suśr. -अर्थ a. one who has not effected his aim; Rām.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्ध/ अ-सिद्ध mfn. imperfect , incomplete Nr2isUp. : unaccomplished , uneffected

असिद्ध/ अ-सिद्ध mfn. unproved

असिद्ध/ अ-सिद्ध mfn. (regarded as) not existing or (as) not having taken effect (as a rule or operation taught in grammar) Pa1n2.

असिद्ध/ अ-सिद्ध mfn. not possessed of magic power.

"https://sa.wiktionary.org/w/index.php?title=असिद्ध&oldid=489912" इत्यस्माद् प्रतिप्राप्तम्