यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंकार/ अहं--कार m. conception of one's individuality , self-consciousness ChUp. etc.

अहंकार/ अहं--कार m. the making of self , thinking of self , egotism MBh. etc.

अहंकार/ अहं--कार m. pride , haughtiness R. etc.

अहंकार/ अहं--कार m. (in सांख्यphil. ) the third of the eight producers or sources of creation , viz. the conceit or conception of individuality , individualization

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the तत्वस्; description of. वा. १०३. ३८; Vi. I. 2, ३६-46.

"https://sa.wiktionary.org/w/index.php?title=अहंकार&oldid=490109" इत्यस्माद् प्रतिप्राप्तम्