यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्प् [ākamp], 1 Ā. To shake, tremble; to tremble with fear, Ś4. -Caus. To shake, put in motion (fig. also.); अनोकहाकम्पितपुष्पगन्धी R.2.19 (some take आकम्पित = ईषत्कम्पनम्); Rs.6.22.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्प्/ आ- A1. ( perf. -चकम्पे)to tremble (as the earth) Ka1d. : Caus. P. A1. -कम्पयते( p. -कम्पयत्MBh. i , 1165 , etc. )to cause to tremble ChUp. etc.

"https://sa.wiktionary.org/w/index.php?title=आकम्प्&oldid=214223" इत्यस्माद् प्रतिप्राप्तम्