यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरः, पुं, (आकीर्य्यन्ते धातवोऽत्र । आङ् + कॄ + अप् । यद्वा आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यव- हारमत्रेति वा । आ + कृ + घ ।) धातुरत्नादे- रुत्पत्तिस्थानं । तत्पर्य्यायः । खनिः २ इत्यमरः ॥ (“आकरे पद्मरागाणां जन्म काचमणेः कुतः” । इति हितोपदेशः । “शैलेन्द्रो हिमवान् नाम धातूनामाकरो महान्” इति रामायणम् ।) समूहः । (“शब्दाकरकरग्राममर्थमण्डलमण्डलम्” । इति कविकल्पद्रुमः ।) श्रेष्ठः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरः [ākarḥ], [by पुंसि संज्ञायां घः प्रायेण P.III.3.118 आकुर्व- न्त्यस्मिन्; Kāśi.

A mine; मणिराकरोद्भवः R.3.18; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.38; Ms.7.62; आकरे- ष्वधिकारिता Y.3.242; (fig.) a mine or rich source of anything (उत्पत्तिस्थानम्); मासो नु पुष्पाकरः V.1.1; अशेष- गुणाकरम् Bh.2.92; सौभाग्यपण्याकरः Mk.8.38; आकरः सर्व- शास्त्राणाम् Mu.7.7.

A collection, group; पद्माकरं दिनकरो विकचीकरोति Bh.2.73; कमलाकर Ku.2.29; स्नेहाकराणि Māl.9.47.

Best, excellent.

N. of a country.

N. of the Mahābhāṣya.

N. of a country (the modern Khandesh); Bṛi. S. a. Best, excellent. -Comp. -कर्म n. A mining operation; आकरकर्मान्तप्रवर्तनम् Kau. A.2. -ग्रन्थः A source-book. -जम् A jewel. -तीर्थम् Name of a Tīrtha.

"https://sa.wiktionary.org/w/index.php?title=आकरः&oldid=214226" इत्यस्माद् प्रतिप्राप्तम्