यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिक¦ त्रि॰ आकरे नियुक्तः ठञ्। स्वर्ण्णाद्युत्पत्तिस्थानेषुराज्ञा नियुक्ते तत्र हि नियुक्तस्य लोभाधिक्येन पापस-म्भवात् तत्राधिकारस्य मनुना उपपातकमध्ये परि-गणना कृता।
“सर्व्वाकरेष्वंधीकार इति”।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिकः [ākarikḥ], [आकरे नियुक्तः ठञ्]

A person appointed (by the king) to superintend a mine.

A miner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिक m. ( Pa1n2. 4-4 , 69 Ka1s3. )a miner VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=आकरिक&oldid=490216" इत्यस्माद् प्रतिप्राप्तम्