यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आका [ākā] क [k] रणम् [raṇam] णा [ṇā], (क) रणम् णा 1 Invitation, calling; भवदा- कारणाय Dk.175.

A challenge.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आका/ आ- ( perf. A1. 1. and 3. sg. -चके)to endeavour to obtain , desire , love RV. : Intens. ( Impv. 3. pl. -चकन्तु; See. आ-कन्)to be pleased with( loc. ) RV. i , 122 , 14.

"https://sa.wiktionary.org/w/index.php?title=आका&oldid=490232" इत्यस्माद् प्रतिप्राप्तम्