संस्कृतम् सम्पाद्यताम्

आकाशः


नाम सम्पाद्यताम्

  • अम्बरं नाम आकाशम्।

अनुवादाः सम्पाद्यताम्

  • आङ्ग्लम्-Sky
  • मलयालम्-[[]] [[]]
  • हिन्दि-आकाश(गगन)
  • बङ्गाळि-[[]]() ()
  • फ़्रॆन्च्-[[ ]] (fr)
  • रूसीय्-[[]] (ru) ()
  • जेर्मन्-[[]]
  • स्पानिष्-[[]] (es)
  • तेलुगु-ఆకాశము (గగనము)
  • तमिल्- [[]]
  • पोलिष्- [[]] (pl)
  • कन्नड- ಆಕಾಶ (ಅಂತರಿಕ್ಷ)

उदाहरणानि सम्पाद्यताम्

  • आकाशे बहू नक्षत्रं अस्ति।
  • आकाशे विहंगं कूर्दनं गच्छति।
  • आकाशे विमानं गच्छति।



यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशः, पुं, क्ली, (आ समन्तात् काशन्ते दीप्यन्ते सूर्य्यादयो यत्र । आ + काश् + घञ् ।) पञ्च- भूतान्तर्गतभूतविशेषः । स तु शून्यः । तत्पर्य्यायः । द्योः २ द्यौः ३ अभ्रं ४ अब्भं ५ व्योम ६ पुष्करं ७ अम्बरं ८ नभः ९ अन्तरीक्षं १० अन्तरिक्षं ११ गगनं १२ अनन्तं १३ सुरवर्त्म १४ खं १५ वियत् १६ विष्णुपदं १७ विहायः १८ । इत्यमरः ॥ नाकः १९ अनङ्गः २० नभसं २१ मेघवेश्म २२ महाविलं २३ । इति जटाधरः ॥ मरुद्वर्त्म २४ मेघवर्त्म २५ त्रिपिष्टपं २६ । इति शब्दरत्ना- वली ॥ न्यायमते अस्य सामन्यगुणाः सङ्ख्यादि- पञ्च । विशेषगुणः शब्दः । स तु नित्यः अश- रीरी च । अस्येन्द्रियं कर्णः । सत्वेकः किन्तु उपाधिभेदेन नाना भवति । (“शब्दः श्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता । वियतः कथिता एते गुणागुणविचारिभिः” ॥ तथा च भाषापरिछेदे । “आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः । इन्द्रियं तु भवेत् श्रोत्रमेकः सन्नप्युपाधितः” ॥) वेदान्तमते स जन्यः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशः [ākāśḥ] शम् [śam], शम् [समन्तादाकाशन्ते सूर्यादयो$त्र Tv.]

The sky आकाशभवा सरस्वती Ku.4.39; ˚ग, ˚चारिन् &c.

Ether (considered as the fifth element).

The subtle and ethereal fluid pervading the whole universe; one of the 9 dravyas or substances recognized by the Vaiśe- ṣikas. It is the substratum of the quality 'sound'; शब्दगुणमाकाशम्; cf. also श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1; अथात्मनः शब्दगुणं गुणज्ञः पदं (scil. आकाशम्) विमानेन विगाहमानः R.13.1.

Free space or vacuity; यश्चायमन्त- रात्मन्नाकाशः Bṛi. Up.

Space, place in general; सपर्वत- वनाकाशां पृथिवीम् Mb.; भवनाकाशमजायताम्बुराशिः Bv.2.165. open space (not covered or surrounded by anything); मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डि- लशायिनः ॥ Rām.3.6.4.

Brahman (as identical with ether); आकाशस्तल्लिङ्गात् Br. Sūt.1.1.22; यावानयमाकाश- स्तावानयमन्तर्हृदयाकाशः Ch. Up.8.1.3.

Light, clearness.

A hole.

A dot, zero (in Math.). आकाशे in the air; आकाशे लक्ष्यं बद्ध्वा fixing the look on some object out of sight. आकाशे in the sense of 'in the air' is used in dramas as a stage-direction when a character on the stage asks questions to some one not on the stage, and listens to an imaginary speech supposed to be a reply, which is usually introduced by the words किं ब्रवीषि, किं कथयसि &c.; दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् । परोक्षान्तरितं वाक्यं तदाकाशे निगद्यते ॥ Bharata; cf. आकाशभाषितम् below; (आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय) किं ब्रवीषि &c. Ś.3. This is a contrivance used by poets to avoid the introduction of a fresh character, and it is largely used in the species of dramatic composition called भाण where only one character conducts the whole play by a copious use of आकाशभाषित. -Comp. -अनन्त्यायतनम् the abode of infinity or of infinite space; N. of a world with the Buddhists. -अस्तिकायः N. of a category with the Jainas; धर्माधर्माकाशास्तिकायास्ते Sarva. S.3.

ईशः an epithet of Indra.

(in law) any helpless person (such as a child, a woman, a pauper) who has no other possession than the air. आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः Ms.4.184. -कक्षा 'the girdle of the sky', horizon. -कल्पः Brahman. -गः a. moving through the atmosphere. (-गः) a bird. (-गा) the heavenly Ganges. -गङ्गा [आकाशपथवाहिनी गङ्गा] the celestial Ganges; नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे R.1.78; cf. also उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् Si.3.8.-गर्भी m. N. of a Bodhisattva. -चमसः the moon.-ज a. produced in the sky. -जननिन् m. a casement, loophole, an embrasure (left in castle walls); प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा Mb.12.69.43.

दीपः, प्रदीपः a lamp lighted in honour of Lakṣmī or Viṣṇu and raised on a pole in the air at the Divāli festival in the month of Kārtika.

a beacon-light, a lantern on a pole. -पथिकः The sun; Ks. -प्रतिष्ठितः N. of a Buddha.-बद्धलक्ष (in Nāṭaka) fixing the gaze on some object out of sight; ततः प्रविशति आकाशबद्धलक्षः उन्मत्तवेषो राजा V.4.

भाषितम् speaking off the stage, a supposed speech to which a reply is made as if it had been actually spoken and heard; किं ब्रवीषीति यन्नाटये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् S. D.425.

a sound or voice in the air. -मण्डलम् the celestial sphere.-मांसी [आकाशभवा मांसी] N. of a plant क्षुद्रजटामांसी).-मुखिन् pl. N. of Śaiva sect, the adherents of which keep their faces turned towards the sky. -मुष्टिहननाय Ā. To be foolish like one who beats the air with his fist; Sarva. S. -मूली the equatic plant (कुम्भिका) Pistia Stratiotes (Mar. शेवाळ).

यानम् a heavenly car, a balloon. cf. वायुबन्धकवस्त्रेण सुबद्धो यानमस्तके । उदानस्य लघुत्वेन बिभर्त्याकाशयानकम् ॥ गरुत्मद्धंसैः कङ्कालैरन्यैः पक्षिगणैरपि । आकाशे वाहयेद् यानं विमानमिति संज्ञितम् ॥ -अगस्त्यसंहिता.

moving or travelling through the sky; आकाशयानेन प्रविशति enter passing through the sky (frequently occurring in dramas).

one who moves through the air.-रक्षिन् m. a watchman on the outer battlements of a castle (आकाश इव अत्युच्चप्राचीरोपरि स्थित्वा रक्षति). -वचनम् = ˚भाषितम् q. v. -वर्त्मन् n.

the firmament.

the atmosphere, air. -वल्ली a sort of creeper, a parasitical plant (अमरवेल; Mar बांडगूळ). -वाणी a voice from heaven, an incorporeal speech (अशरीरिणी वाणी). -शयनम् Sleeping in the open air; निवृत्ताकाशशयनाः Rām.3.16.12.-सलिलम् rain; dew. -स्थ a. abiding in the sky. aerial. -स्फटिकः a kind of crystal supposed to be formed in the atmosphere (two kinds सूर्यकान्त and चन्द्रकान्त); hail (करका).

"https://sa.wiktionary.org/w/index.php?title=आकाशः&oldid=490239" इत्यस्माद् प्रतिप्राप्तम्