यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशे¦ अव्य॰ आ + काश--के।
“दूरस्थामाषणं यत् स्याद-शरीरनिवेदनम्। परोक्षान्तरितं वाक्यं तदाकाशेनिगद्यते” भरतोक्ते नाटकाङ्गे वाक्यभेदे
“कञ्चुकी (दृष्ट्वाआकाशे) विहङ्गिके। अपि श्वश्रूजनपादबन्धनं कृत्वाप्रतिनिवृत्ता भानुमती” (कर्ण्णं दत्त्वा) किं कथयसि आर्याएषा भानुमतीत्यादि” वेणीस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशे¦ ind. In the air, a stage direction, implying something said by or to a person out of sight. E. 7th case of आकाश।

"https://sa.wiktionary.org/w/index.php?title=आकाशे&oldid=214357" इत्यस्माद् प्रतिप्राप्तम्