यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीम्¦ अव्य॰ आ--कन्--वा॰ ङीमि।

१ वर्ज्जने

२ वितर्के चचादिगणे माकीमित्यत्र आकीम् इति पाठान्तरम्
“आकींसूर्य्यस्य रोचनाद्विश्वादेवां उषर्बुधः” ऋ॰

१ ,

१४ ,

९ ,।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीम् [ākīm], ind. Ved. From (with abl.); leaving, excluding; आकीं सूर्यस्य रोचनाद् Rv.1.14.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीम्/ आ-कीम् ind. from (with abl. ) RV. i , 14 , 9.

"https://sa.wiktionary.org/w/index.php?title=आकीम्&oldid=214371" इत्यस्माद् प्रतिप्राप्तम्