यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्जित¦ त्रि॰ आ + कुचि--क्त।

१ आभुग्ने

२ सङ्कोचिते च।
“नतांसमाकुञ्चितसव्यपादम्” भट्टिः।

"https://sa.wiktionary.org/w/index.php?title=आकुञ्जित&oldid=214380" इत्यस्माद् प्रतिप्राप्तम्