यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलित¦ त्रि॰ आ + कुल--क्त। व्याकुलीभूते आकुल + कृत्यर्थेणिच् कर्म्मणि क्त। आकुलीकृते
“मार्गाचलव्यतिकराकु-लितेव सिन्धुः” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलित¦ mfn. (-तः-ता-तं)
1. Bewildered, flurried, agitated.
2. Distressed. E. आङ् before कुल, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलित [ākulita], a.

Distressed, confounded, agitated; मार्गा- चलव्यतिकराकुलितेव सिन्धुः Ku.5.85.

Entangled; K.83.

Obscured, blinded; धूम˚ दृष्टेः Ś.4.

Overcome or affected; शोक˚, पिपासा˚ &c.

Disordered, deranged; R.16.67; मन्दानिलाकुलितनम्रमृदुप्रवालाः Rs.6.17.

Tilled.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलित mfn. confounded , bewildered , perplexed MBh. etc.

आकुलित mfn. made muddy (as water) R. iii , 22 , 18.

"https://sa.wiktionary.org/w/index.php?title=आकुलित&oldid=490271" इत्यस्माद् प्रतिप्राप्तम्