यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूणित¦ आ + कूण--क्त। ईषत्सङ्कुचिते।
“मदनशरशल्य वेदनाकूणितत्रिभागेण” काद॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूणित [ākūṇita], a. [आ-कूण्-क्त] Contracted, a little; मदनशर- शल्यवेदनाकूणितत्रिभागेन K.166,81.

"https://sa.wiktionary.org/w/index.php?title=आकूणित&oldid=490272" इत्यस्माद् प्रतिप्राप्तम्