यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेनिप¦ त्रि॰ आकेऽन्तिके निपतन्ति नि + पत--ड। अन्ति-कपातिनि
“आकेनिपासो अहभिर्दविध्वतः” ऋ॰

४ ,

४५ ,

६ ,

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेनिप [ākēnipa], a. Ved. Advancing near (as rays of light); wise (?).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेनिप/ आके--निप mfn. (said of the horses of the अश्विन्s) protecting in the vicinity RV. iv , 45 , 6

आकेनिप/ आके--निप mfn. (= आ+केनिपSee. , " wise " Naigh. iii , 15. )

"https://sa.wiktionary.org/w/index.php?title=आकेनिप&oldid=214437" इत्यस्माद् प्रतिप्राप्तम्