यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दन¦ न॰ आ + क्रन्द--ल्युट्।

१ सारवरोदने

२ आह्वाने च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दनम् [ākrandanam], 1 Lamentation, weeping, cry of lamentation;

Calling out. आक्रन्दनया विलेपिरे Bhāg.7.2.32.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दन/ आ-क्रन्दन n. lamentation Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्दन&oldid=490283" इत्यस्माद् प्रतिप्राप्तम्