यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रणम्, क्ली, (आ + मन्त्र + भावे ल्युट् ।) सम्बो- धनं । इति हेमचन्द्रः ॥ आप्रच्छनं । इति जटा- धरः ॥ निमन्त्रणं । इति स्मृतिः ॥ निमन्त्रण- विशेषः । यदकरणे प्रत्यवायो नास्ति । यथा “इह शयीत भवान्” । इति मुग्धबोधव्याकरणं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रण¦ न॰ आ + मन्त्र--ल्युट्।

१ अभिनन्दने,

२ संबोधने,

३ कामचारानुज्ञारूपे क्रियाभेदेषु प्रवर्त्तनव्यापारे च।
“विधिनिमन्त्रणामन्त्रणेत्यादि” पा॰। अवश्यकर्त्तव्येनियोगो निमन्त्रणं यथा श्राद्धादिभोजने। यस्याकरणे प्रत्य-वायोनास्ति तादृशव्यापारे, नियोजनमामन्त्रणम् यथा स्थल-विशेषे शयनायामन्त्रणम्। नवपत्रिकाप्रवेशपूर्व्व दिवसे सायंविल्वतरोःसंबोधनरूपे

४ व्यापारे च युच् आमन्त्रणाप्यत्र स्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रण¦ nf. (-णं-णा)
1. Calling or calling to.
2. Courtesy, welcome, adiew, &c.
3. Inviting, invitation.
4. Interrogation.
5. The vocative case. E. आङ् before मत्रि to consult, affix युच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रणम् [āmantraṇam] णा [ṇā], णा 1 Addressing, calling, calling out to; अम्बेति वै योषाया आमन्त्रणम् Śat. Br.

Bidding adieu, taking leave of.

Greeting, welcome, courtesy.

Invitation; अनिन्द्यामन्त्रणादृते Y.1.112.

Permission.

Conversation; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् S. D.6.

The vocative case.

Deliberation; asking interrogation; यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद Av.8.1.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रण/ आ-मन्त्रण n. addressing , speaking to , calling or calling to S3Br. Sa1h. etc.

आमन्त्रण/ आ-मन्त्रण n. summoning

आमन्त्रण/ आ-मन्त्रण n. inviting , invitation Ya1jn5. MBh. etc.

आमन्त्रण/ आ-मन्त्रण n. deliberation , interrogation AV. viii , 10 , 7 Ka1tyS3r.

आमन्त्रण/ आ-मन्त्रण n. greeting , courtesy , welcome

आमन्त्रण/ आ-मन्त्रण n. bidding adieu , taking leave L.

आमन्त्रण/ आ-मन्त्रण n. the vocative case

"https://sa.wiktionary.org/w/index.php?title=आमन्त्रण&oldid=491040" इत्यस्माद् प्रतिप्राप्तम्