यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रित¦ त्रि॰ आ + मन्त्र--क्त।

१ अनावश्यके कर्मणिनियोजिते

२ व्याकरणपरिभाषितायां सम्बोधनार्थकप्रथमा-विभक्तौ न॰
“सामन्त्रितम्” पा॰
“सम्वोधने या प्रथमासामन्त्रितसंज्ञा स्यात्” सि॰ कौ।
“आमन्त्रितं पूर्ब्बमविद्य-मानवत्” नामन्त्रिते समानाधिकरणे सामान्यवचनम्” पा॰।

३ निमन्त्रिते त्रि॰
“प्रातरामन्त्रितान् विप्रान्” छन्दोग॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रित¦ mfn. (-तः-ता-तं) Invited, summoned, called. E. आङ् before मत्रि to consult, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रित [āmantrita], p. p.

Invited, called.

Appointed to do a thing which is not obligatory. आमन्त्रणं कामचारानुज्ञा Sk.

Consecrated with a मन्त्र; शरणामामन्त्रितानाम् Mb.3.2.26. -Comp. -विभक्ति f. Vocative case; तत्र आमन्त्रितविभक्तिवचनं स्तुतये । ŚB. on MS.9.1.9. ˚वचनम् The employment of an expression in the vocative case; तत्र आमन्त्रितविभक्तिवचनं स्तुतये । ŚB. on MS.9.1.9.

तम् Addressing.

Talk, conversation; V.2.

The vocative case; संबोधने या प्रथमा सामन्त्रितसंज्ञा स्यात् Sk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन्त्रित/ आ-मन्त्रित mfn. addressed , spoken to

आमन्त्रित/ आ-मन्त्रित mfn. called , invited , summoned MBh. BhP.

आमन्त्रित/ आ-मन्त्रित mfn. asked

आमन्त्रित/ आ-मन्त्रित mfn. one of whom leave is taken MBh. Ra1jat. etc.

आमन्त्रित/ आ-मन्त्रित n. addressing , summoning

आमन्त्रित/ आ-मन्त्रित n. the vocative case L.

"https://sa.wiktionary.org/w/index.php?title=आमन्त्रित&oldid=491041" इत्यस्माद् प्रतिप्राप्तम्