आयासिन्
यन्त्रोपारोपितकोशांशःसम्पाद्यताम्
वाचस्पत्यम्सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आयासिन्¦ त्रि॰ आयस्यति आ + यस--णिनि। आथासयुक्ते
“कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि” शकु॰।
शब्दसागरःसम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आयासिन्¦ mfn. (-सी-सिनी-सि)
1. Making exertion, active, laborious.
2. Exhausted by labour, wearied. E. आङ् before यस् to endeavour, घिनुण् aff.
Apteसम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आयासिन् [āyāsin], a. [आ-यस्-णिनि]
Exhausted, fatigued.
Making exertions, striving; मनस्तु तद्भावदर्शनायासि Ś.2.1. v. l.
Monier-Williamsसम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आयासिन् mfn. making exertion , active , laborious
आयासिन् mfn. exhausted by labour , wearied.