यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिरः, पुं, (आ + अश + किरच् ।) राक्षसः । अग्निः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (सूर्य्यः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर¦ त्रि॰ आशीरेव स्वार्थे अण्। श्रपणीये क्षीरादौ।
“अथ यद्धेनुर्भवति साशिरमेवैतत् क्रीणाति” शत॰ ब्रा॰

३ ,

३ ,

१ । आ + अश--व्याप्तौ भोजने वा इरच्।

२ अग्नौ

३ सूर्य्ये

४ राक्षसे च पु॰ सि॰ कौ॰। अग्निराक्षसयोःसर्वभक्षकत्वात्, सूर्यस्य च दीप्त्या सर्व्वव्यापित्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर¦ m. (-रः)
1. Fire.
2. A goblin or imp. E. आङ् before अश् to eat, किरच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर [āśira], a. Voracious.

रः Fire.

The sun.

A demon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिर m. ( Un2. i , 53 ) fire

आशिर m. a राक्षस

आशिर mfn. eating , voracious L.

आशिर mfn. (for 2. आशिरSee. आशिर्.)

आशिर (= आशिर्) n. (?) the milk mixed with the सोम.

"https://sa.wiktionary.org/w/index.php?title=आशिर&oldid=491458" इत्यस्माद् प्रतिप्राप्तम्