यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इः, [स्] व्य, कोपः । सन्तापः । दुःखमावना । इति शब्दरत्नावली ॥

इः, पुं, (अस्य विष्णोः श्रीकृष्णस्यापत्यम् पुमान् । अ + इञ् ।) कामदेवः । इति पुरुषोत्तमहला- युधौ ॥ यथा, आग्नेये एका क्षराभिधानम् । “इः कामे रतिलक्ष्म्योरी उः शिवे ब्रह्मकाद्य ऊः” ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इः [iḥ], [अ-इञ्]

N. of Kāmadeva; cf. Ki.15.45.

the number 1; Gīrvaṅa. ind. An interjection of (1) anger; (2) calling; (3) compassion; (4) reproach; (5) wonder; (6) sorrow; (7) distress. cf. इः कामः स्थाणुरिन्द्रो$र्को वरुणः पादयो द्विपः । शुचिः श्रीमानजो बालो विरिञ्चिः कृत्तिकासुतः ॥ Enm.

"https://sa.wiktionary.org/w/index.php?title=इः&oldid=223554" इत्यस्माद् प्रतिप्राप्तम्